arthajño ’rthavibhāvanāṃ prakurute, vācā padaiś cāmalair
2 2 2- 1 1 2- 1 2 1- 1 1 2- , 2 2 1- 2 2 1- 2
duḥkhasyottaraṇāya duḥkhita-jane, kāruṇyatas tan-mayaḥ |
dharmasyottama-yāna-deśita-vidheḥ, satveṣu tadgāmiṣu
śliṣṭām arthagatiṃ niruttaragatāṃ, pañcātmikāṃ darśayan || 1 ||七種kāraka(kriyāsādhana)
【錄音檔】MSA01_01
義智作諸義,言句皆無垢;救濟苦衆生,慈悲爲性故;
巧說方便法,所謂最上乘,為發大心者,略以五義現。
[HM]知義者(1. kartṛ作者~主格),作分別義(2. karman,作業~業格),以無垢語句(3.karaṇa,具格),為苦之出離故(4.saṃpradāna,為格),從於受苦人之悲愍(5.apādāna,從格),彼(悲愍)所成者,無上乘所說軌則法之(6.saṃbandha,屬格),於到彼之眾生(7. adhikaraṇa,處格),
說示五種相合、無上義趣。
發表迴響