MSA17_36-40 似樹悲 (karuṇāvṛikṣapratibimbaka)

karuṇā kṣāntiś cintā praṇidhānaṃ janmasatvaparipākaḥ |

karuṇā tarur eṣa mahān mūlādiḥ puṣpapatraphalaḥ || 36 ||[1]

悲忍思願生,成熟次第説;大根至大果,悲樹六事成。


[1] āryā (Recited by Dr. Kashinath Nyaupane

MSA17_34-35 悲差別(karunāprabheda)

kṛpā prakṛtyā pratisaṃkhyayā ca pūrvaṃ tadabhyāsavidhānayogāt |

vipakṣahīnā ca viśuddhilābhāt caturvidheyaṃ karūṇātmakānāṃ || 34 ||[1]

自性與數擇,宿習及障斷;應知菩薩悲,如此四差別。

na sā kṛpā yā na samā sadā vā nādhyāśayād vā pratipattito vā |

vairāgyato nānupalambhato vā na bodhisatvo hy akṛpas tathā yaḥ || 35 ||[2]

非等亦非常,非深亦非順;非道非不得,翻六悲如是。


[1] upajāti  (Recited by Dr. Kashinath Nyaupane


[2] upajāti (Recited by Dr. Kashinath Nyaupane

MSA17_33 遍知生死(saṁsāraparijñāna)

duḥkhātmakaṃ lokam avekṣamāṇo duḥkhāyate vetti ca tadyathāvat |

tasyābhyupāyaṃ parivarjane ca na khedam āyaty api vā kṛpāluḥ || 33 ||[1]

見苦自性時,知苦生悲苦;亦知捨方便,恒修不厭生。


[1] upajāti (Recited by Dr. Kashinath Nyaupane

MSA17_32 不住生死涅槃義(apratiṣṭhitasaṁsāranirvāṇatva)

vijñāya saṃsāragataṃ samagraṃ duḥkhātmakaṃ caiva nirātmakaṃ ca |

nodvegam āyāti na cāpi doṣaiḥ prabādhyate kāruṇiko ’grabuddhiḥ || 32 ||[1]

生死苦爲體,及以無我性;不厭亦不惱,大悲勝覺故。


[1] upajāti  (Recited by Dr. Kashinath Nyaupane

MSA17_31 說示五果(pañcaphalasaṁdarśana)

heṭhāpahaṃ hy uttamabodhibījaṃ sukhāvahaṃ tāyapakam iṣṭahetuṃ |

svabhāvadaṃ dharmam upāśritasya bodhir na dūre jinātmajasya || 31 ||[1]

障斷及覺因,與樂亦愛果;自流五依故,是人去佛近。


[1] upajāti (Recited by Dr. Kashinath Nyaupane

MSA17_29-30 (三)明悲分別(karunāvibhāga)_(1)所緣差別(ālambanaprabheda)

pradīptān śatruvaśagān duḥkhākrāntāṃs tamovṛtān |

durgamārgasamārūḍhān mahābandhanasaṃyutān || 29 ||[1]

熾然及怨勝,苦逼亦闇覆;住險將大縛,食毒并失道。

mahāśanaviṣākrāntalolān mārgapranaṣṭakān |

utpathaprasthitān satvān durbalān karuṇāyate || 30 ||[1]

復有非道住,及以痩澁者;如此十衆生,大悲心所縁。


[1] anuṣṭubh  (Recited by Dr. Kashinath Nyaupane


[1] anuṣṭubh (Recited by Dr. Kashinath Nyaupane

MSA17_28 明菩薩慈等銳劇性(māitrāditīvratā)

na tathaikaputrakeṣv api guṇavatsv api bhavati sarvasatvānāṃ |

maitryādicetaneyaṃ satveṣu yathā jinasutānāṃ || 28 ||[1]

如人有一子,有徳生極愛;菩薩於一切,起梵勝過彼。


[1] āryā (Recited by Dr. Kashinath Nyaupane

MSA17_27 (2)功徳差別

ete sarve doṣā maitryādiṣu susthitasya na bhavanti |

akliṣṭaḥ saṃsāraṃ satvārthaṃ no ca saṃtyajati || 27 ||[1]

善住梵住人,遠離彼諸惡;生死不能汚,不捨濟群生。


[1] āryā (Recited by Dr. Kashinath Nyaupane

MSA17.25-26 (2)明三種害(vyābādhāya)k. 25. a-b (3)明現在六種訶責(avadya)k. 25.c-d; 26.a-b (4)明未來・現在・未來三種訶責 k. 26. c-d

kleśair hantyātmānaṃ satvān upahanti śīlam upahanti |

savilekhalābhahīno rakṣāhīnas tathā śāstrā || 25 ||[1]

如是諸煩惱,起則有三害;

sādhikaraṇo ’śayasvī paratra saṃjāyate ’kṣaṇeṣu sa ca |

prāptāprāptavihīno manasi mahad duḥkham āpnoti || 26 ||[2]

自害亦害彼 及以尸羅害


[1] āryā (Recited by Dr. Kashinath Nyaupane


[2] āryā (Recited by Dr. Kashinath Nyaupane

MSA17.24 過失功徳差別(guṇadoṣabheda)_1.過失差別_(1)明四種所對治

vyāpādavihiṃsābhyām arativyāpādakāmarāgaiś ca |

yukto hi bodhisatvo bahuvidham ādīnavaṃ spṛśati || 24 ||[1]

四梵有四障,瞋惱憂欲故;菩薩具此障,多種過失起。


[1] āryā (Recited by Dr. Kashinath Nyaupane