MSA17_36-40 似樹悲 (karuṇāvṛikṣapratibimbaka)

karuṇā kṣāntiś cintā praṇidhānaṃ janmasatvaparipākaḥ |

karuṇā tarur eṣa mahān mūlādiḥ puṣpapatraphalaḥ || 36 ||[1]

悲忍思願生,成熟次第説;大根至大果,悲樹六事成。


[1] āryā (Recited by Dr. Kashinath Nyaupane

MSA17_34-35 悲差別(karunāprabheda)

kṛpā prakṛtyā pratisaṃkhyayā ca pūrvaṃ tadabhyāsavidhānayogāt |

vipakṣahīnā ca viśuddhilābhāt caturvidheyaṃ karūṇātmakānāṃ || 34 ||[1]

自性與數擇,宿習及障斷;應知菩薩悲,如此四差別。

na sā kṛpā yā na samā sadā vā nādhyāśayād vā pratipattito vā |

vairāgyato nānupalambhato vā na bodhisatvo hy akṛpas tathā yaḥ || 35 ||[2]

非等亦非常,非深亦非順;非道非不得,翻六悲如是。


[1] upajāti  (Recited by Dr. Kashinath Nyaupane


[2] upajāti (Recited by Dr. Kashinath Nyaupane

MSA17_33 遍知生死(saṁsāraparijñāna)

duḥkhātmakaṃ lokam avekṣamāṇo duḥkhāyate vetti ca tadyathāvat |

tasyābhyupāyaṃ parivarjane ca na khedam āyaty api vā kṛpāluḥ || 33 ||[1]

見苦自性時,知苦生悲苦;亦知捨方便,恒修不厭生。


[1] upajāti (Recited by Dr. Kashinath Nyaupane