karuṇā kṣāntiś cintā praṇidhānaṃ janmasatvaparipākaḥ |
karuṇā tarur eṣa mahān mūlādiḥ puṣpapatraphalaḥ || 36 ||[1]
悲忍思願生,成熟次第説;大根至大果,悲樹六事成。
[1] āryā (Recited by Dr. Kashinath Nyaupane)
kṛpā prakṛtyā pratisaṃkhyayā ca pūrvaṃ tadabhyāsavidhānayogāt |
vipakṣahīnā ca viśuddhilābhāt caturvidheyaṃ karūṇātmakānāṃ || 34 ||[1]
自性與數擇,宿習及障斷;應知菩薩悲,如此四差別。
na sā kṛpā yā na samā sadā vā nādhyāśayād vā pratipattito vā |
vairāgyato nānupalambhato vā na bodhisatvo hy akṛpas tathā yaḥ || 35 ||[2]
非等亦非常,非深亦非順;非道非不得,翻六悲如是。
[1] upajāti (Recited by Dr. Kashinath Nyaupane)
[2] upajāti (Recited by Dr. Kashinath Nyaupane)