MSA 17.20 退分等行相差別(hānabhāgīyādiprakārabheda)

te niścalāś ca calāś ca kṛpaṇair āsvāditā na ca jñeyāḥ |

有動及不動,亦噉及不噉;應知四梵住,如是行差別。

acaleṣu bodhisatvāḥ pratiṣṭhitāḥ saktivigateṣu || 20 ||[1]

設遇重障縁,及以自放逸;欲知菩薩相,梵心無退轉。


[1] āryā (Recited by Dr. Kashinath Nyaupane