vijñāya saṃsāragataṃ samagraṃ duḥkhātmakaṃ caiva nirātmakaṃ ca |
nodvegam āyāti na cāpi doṣaiḥ prabādhyate kāruṇiko ’grabuddhiḥ || 32 ||[1]
生死苦爲體,及以無我性;不厭亦不惱,大悲勝覺故。
[1] upajāti (Recited by Dr. Kashinath Nyaupane)
pradīptān śatruvaśagān duḥkhākrāntāṃs tamovṛtān |
durgamārgasamārūḍhān mahābandhanasaṃyutān || 29 ||[1]
熾然及怨勝,苦逼亦闇覆;住險將大縛,食毒并失道。
mahāśanaviṣākrāntalolān mārgapranaṣṭakān |
utpathaprasthitān satvān durbalān karuṇāyate || 30 ||[1]
復有非道住,及以痩澁者;如此十衆生,大悲心所縁。
[1] anuṣṭubh (Recited by Dr. Kashinath Nyaupane)
[1] anuṣṭubh (Recited by Dr. Kashinath Nyaupane)
kleśair hantyātmānaṃ satvān upahanti śīlam upahanti |
savilekhalābhahīno rakṣāhīnas tathā śāstrā || 25 ||[1]
如是諸煩惱,起則有三害;
sādhikaraṇo ’śayasvī paratra saṃjāyate ’kṣaṇeṣu sa ca |
prāptāprāptavihīno manasi mahad duḥkham āpnoti || 26 ||[2]
自害亦害彼 及以尸羅害
[1] āryā (Recited by Dr. Kashinath Nyaupane)
[2] āryā (Recited by Dr. Kashinath Nyaupane)