MSA17_32 不住生死涅槃義(apratiṣṭhitasaṁsāranirvāṇatva)

vijñāya saṃsāragataṃ samagraṃ duḥkhātmakaṃ caiva nirātmakaṃ ca |

nodvegam āyāti na cāpi doṣaiḥ prabādhyate kāruṇiko ’grabuddhiḥ || 32 ||[1]

生死苦爲體,及以無我性;不厭亦不惱,大悲勝覺故。


[1] upajāti  (Recited by Dr. Kashinath Nyaupane

MSA17_31 說示五果(pañcaphalasaṁdarśana)

heṭhāpahaṃ hy uttamabodhibījaṃ sukhāvahaṃ tāyapakam iṣṭahetuṃ |

svabhāvadaṃ dharmam upāśritasya bodhir na dūre jinātmajasya || 31 ||[1]

障斷及覺因,與樂亦愛果;自流五依故,是人去佛近。


[1] upajāti (Recited by Dr. Kashinath Nyaupane

MSA17_29-30 (三)明悲分別(karunāvibhāga)_(1)所緣差別(ālambanaprabheda)

pradīptān śatruvaśagān duḥkhākrāntāṃs tamovṛtān |

durgamārgasamārūḍhān mahābandhanasaṃyutān || 29 ||[1]

熾然及怨勝,苦逼亦闇覆;住險將大縛,食毒并失道。

mahāśanaviṣākrāntalolān mārgapranaṣṭakān |

utpathaprasthitān satvān durbalān karuṇāyate || 30 ||[1]

復有非道住,及以痩澁者;如此十衆生,大悲心所縁。


[1] anuṣṭubh  (Recited by Dr. Kashinath Nyaupane


[1] anuṣṭubh (Recited by Dr. Kashinath Nyaupane

MSA17_28 明菩薩慈等銳劇性(māitrāditīvratā)

na tathaikaputrakeṣv api guṇavatsv api bhavati sarvasatvānāṃ |

maitryādicetaneyaṃ satveṣu yathā jinasutānāṃ || 28 ||[1]

如人有一子,有徳生極愛;菩薩於一切,起梵勝過彼。


[1] āryā (Recited by Dr. Kashinath Nyaupane

MSA17_27 (2)功徳差別

ete sarve doṣā maitryādiṣu susthitasya na bhavanti |

akliṣṭaḥ saṃsāraṃ satvārthaṃ no ca saṃtyajati || 27 ||[1]

善住梵住人,遠離彼諸惡;生死不能汚,不捨濟群生。


[1] āryā (Recited by Dr. Kashinath Nyaupane

MSA17.25-26 (2)明三種害(vyābādhāya)k. 25. a-b (3)明現在六種訶責(avadya)k. 25.c-d; 26.a-b (4)明未來・現在・未來三種訶責 k. 26. c-d

kleśair hantyātmānaṃ satvān upahanti śīlam upahanti |

savilekhalābhahīno rakṣāhīnas tathā śāstrā || 25 ||[1]

如是諸煩惱,起則有三害;

sādhikaraṇo ’śayasvī paratra saṃjāyate ’kṣaṇeṣu sa ca |

prāptāprāptavihīno manasi mahad duḥkham āpnoti || 26 ||[2]

自害亦害彼 及以尸羅害


[1] āryā (Recited by Dr. Kashinath Nyaupane


[2] āryā (Recited by Dr. Kashinath Nyaupane

MSA17.24 過失功徳差別(guṇadoṣabheda)_1.過失差別_(1)明四種所對治

vyāpādavihiṃsābhyām arativyāpādakāmarāgaiś ca |

yukto hi bodhisatvo bahuvidham ādīnavaṃ spṛśati || 24 ||[1]

四梵有四障,瞋惱憂欲故;菩薩具此障,多種過失起。


[1] āryā (Recited by Dr. Kashinath Nyaupane

MSA17.22-23 因果相貌差別(hetuphalaliṅgabheda)

brāhmyair vihṛtavihāraḥ kāmiṣu saṃjāyate yadā dhīmān |

saṃbhārān pūrayate satvāṃś ca vipācayati tena || 22 ||[1]

所生欲界報 滿聚亦成生

sarvatra cāvirahito brāhmyai rahitaś ca tadvipakṣeṇa |

tatpratyayair api bhṛśair na yāti vikṛtiṃ pramatto ’pi || 23 ||[2]

不離及離障 具足五爲果


[1] āryā (Recited by Dr. Kashinath Nyaupane


[2] āryā (Recited by Dr. Kashinath Nyaupane

MSA17.21 下上差別(mṛidvadhimātratābheda)

asamāhitasvabhāvā mṛdumadhyā hīnabhūmikā ye ’pi |

hīnāśayāḥ samānā hīnās te hy anyathā tv adhikāḥ || 21 ||[1]

前六及前二,下地亦下心;相似等爲下,翻下則爲上。


[1] āryā (Recited by Dr. Kashinath Nyaupane

MSA 17.20 退分等行相差別(hānabhāgīyādiprakārabheda)

te niścalāś ca calāś ca kṛpaṇair āsvāditā na ca jñeyāḥ |

有動及不動,亦噉及不噉;應知四梵住,如是行差別。

acaleṣu bodhisatvāḥ pratiṣṭhitāḥ saktivigateṣu || 20 ||[1]

設遇重障縁,及以自放逸;欲知菩薩相,梵心無退轉。


[1] āryā (Recited by Dr. Kashinath Nyaupane