https://huimin2525.files.wordpress.com/2013/04/msa17_18.wavsaukhyārthini duḥkhārte sukhite kliṣṭe ca te pravartante |
taddeśite ca dharme tat tathatāyāṃ ca dhīrāṇāṃ || 18 ||[1]
樂苦喜煩惱,如是衆生縁;法縁説彼法,無縁即彼如。
https://huimin2525.files.wordpress.com/2013/04/msa17_19.wav
tasyāś ca tathatārthatvāt kṣāntilābhād viśuddhitaḥ |
karmadvayād anālambā maitrī kleśakṣayād api || 19 ||[2]
及彼如義故,忍位得清淨;身口業所攝,亦盡諸煩惱。
[2] anuṣṭubh(Recited by Dr. Kashinath Nyaupane)
[1] āryā (Recited by Dr. Kashinath Nyaupane)
https://huimin2525.files.wordpress.com/2013/04/msa17_01.wavbrāhmyā vipakṣahīnā jñānena gatāś ca nirvikalpena |
2 2, 1 2 1, 2 2; 2 2, 1 1 2, 1 2 1, 2 2, 2 (12+18= 30)
trividhālambanavṛttāḥ satvānāṃ pācakā dhīre || 17 ||[1]
1 1 2, 2 1 1, 2 2; 2 2, 2 2,1, 2 2, 2 (12+15= 27)
梵住有四種,一一有四相;治障與合智,轉境及成生。