brāhmyair vihṛtavihāraḥ kāmiṣu saṃjāyate yadā dhīmān |
saṃbhārān pūrayate satvāṃś ca vipācayati tena || 22 ||[1]
所生欲界報 滿聚亦成生
sarvatra cāvirahito brāhmyai rahitaś ca tadvipakṣeṇa |
tatpratyayair api bhṛśair na yāti vikṛtiṃ pramatto ’pi || 23 ||[2]
不離及離障 具足五爲果