MSA17.22-23 因果相貌差別(hetuphalaliṅgabheda)

brāhmyair vihṛtavihāraḥ kāmiṣu saṃjāyate yadā dhīmān |

saṃbhārān pūrayate satvāṃś ca vipācayati tena || 22 ||[1]

所生欲界報 滿聚亦成生

sarvatra cāvirahito brāhmyai rahitaś ca tadvipakṣeṇa |

tatpratyayair api bhṛśair na yāti vikṛtiṃ pramatto ’pi || 23 ||[2]

不離及離障 具足五爲果


[1] āryā (Recited by Dr. Kashinath Nyaupane


[2] āryā (Recited by Dr. Kashinath Nyaupane

MSA17.21 下上差別(mṛidvadhimātratābheda)

asamāhitasvabhāvā mṛdumadhyā hīnabhūmikā ye ’pi |

hīnāśayāḥ samānā hīnās te hy anyathā tv adhikāḥ || 21 ||[1]

前六及前二,下地亦下心;相似等爲下,翻下則爲上。


[1] āryā (Recited by Dr. Kashinath Nyaupane

MSA 17.20 退分等行相差別(hānabhāgīyādiprakārabheda)

te niścalāś ca calāś ca kṛpaṇair āsvāditā na ca jñeyāḥ |

有動及不動,亦噉及不噉;應知四梵住,如是行差別。

acaleṣu bodhisatvāḥ pratiṣṭhitāḥ saktivigateṣu || 20 ||[1]

設遇重障縁,及以自放逸;欲知菩薩相,梵心無退轉。


[1] āryā (Recited by Dr. Kashinath Nyaupane

MSA 17.18-19 別明起殊勝(vṛittiviśeṣa)

saukhyārthini duḥkhārte sukhite kliṣṭe ca te pravartante |

taddeśite ca dharme tat tathatāyāṃ ca dhīrāṇāṃ || 18 ||[1]

樂苦喜煩惱,如是衆生縁;法縁説彼法,無縁即彼如。

https://huimin2525.files.wordpress.com/2013/04/msa17_19.wav

tasyāś ca tathatārthatvāt kṣāntilābhād viśuddhitaḥ |

karmadvayād anālambā maitrī kleśakṣayād api || 19 ||[2]

及彼如義故,忍位得清淨;身口業所攝,亦盡諸煩惱。


[2] anuṣṭubh(Recited by Dr. Kashinath Nyaupane


[1] āryā (Recited by Dr. Kashinath Nyaupane

MSA 17.17 總標四相(斷所對治、能對治殊勝、起殊勝、業殊勝)

brāhmyā vipakṣahīnā jñānena gatāś ca nirvikalpena |

2  2, 1 2 1, 2 2; 2 2, 1 1 2,    1  2 1, 2 2, 2  (12+18= 30)

trividhālambanavṛttāḥ satvānāṃ pācakā dhīre || 17 ||[1]

 1 1  2, 2  1 1, 2 2;   2 2, 2   2,1, 2   2, 2   (12+15= 27)

梵住有四種,一一有四相;治障與合智,轉境及成生。


[1] āryā (Recited by Dr. Kashinath Nyaupane