MSA17_29-30 (三)明悲分別(karunāvibhāga)_(1)所緣差別(ālambanaprabheda)

pradīptān śatruvaśagān duḥkhākrāntāṃs tamovṛtān |

durgamārgasamārūḍhān mahābandhanasaṃyutān || 29 ||[1]

熾然及怨勝,苦逼亦闇覆;住險將大縛,食毒并失道。

mahāśanaviṣākrāntalolān mārgapranaṣṭakān |

utpathaprasthitān satvān durbalān karuṇāyate || 30 ||[1]

復有非道住,及以痩澁者;如此十衆生,大悲心所縁。


[1] anuṣṭubh  (Recited by Dr. Kashinath Nyaupane


[1] anuṣṭubh (Recited by Dr. Kashinath Nyaupane

發表迴響

在下方填入你的資料或按右方圖示以社群網站登入:

WordPress.com 標誌

您的留言將使用 WordPress.com 帳號。 登出 /  變更 )

Facebook照片

您的留言將使用 Facebook 帳號。 登出 /  變更 )

連結到 %s

%d 位部落客按了讚: