MSA 17.18-19 別明起殊勝(vṛittiviśeṣa)

saukhyārthini duḥkhārte sukhite kliṣṭe ca te pravartante |

taddeśite ca dharme tat tathatāyāṃ ca dhīrāṇāṃ || 18 ||[1]

樂苦喜煩惱,如是衆生縁;法縁説彼法,無縁即彼如。

https://huimin2525.files.wordpress.com/2013/04/msa17_19.wav

tasyāś ca tathatārthatvāt kṣāntilābhād viśuddhitaḥ |

karmadvayād anālambā maitrī kleśakṣayād api || 19 ||[2]

及彼如義故,忍位得清淨;身口業所攝,亦盡諸煩惱。


[2] anuṣṭubh(Recited by Dr. Kashinath Nyaupane


[1] āryā (Recited by Dr. Kashinath Nyaupane

發表迴響

在下方填入你的資料或按右方圖示以社群網站登入:

WordPress.com 標誌

您的留言將使用 WordPress.com 帳號。 登出 /  變更 )

Facebook照片

您的留言將使用 Facebook 帳號。 登出 /  變更 )

連結到 %s

%d 位部落客按了讚: